B 48-38 Vyatirekīdīdhiti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 48/38
Title: Vyatirekīdīdhiti
Dimensions: 28.5 x 10.5 cm x 80 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5317
Remarks:
Reel No. B 48-38 Inventory No. 89539
Title Vatirekidīdhitiṭippaṇī
Author Jagadīśa
Subject Nyāya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.5 x 10.5 cm
Folios 80
Lines per Folio 9
Foliation figures in the upper left-hand margin under the abbreviation jā. śi and in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 5/5317
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
lakṣaṇeti vyāpyapakṣobhayavaiśiṣṭyāvagāhiniścayatvāvacchinnakāraṇatvagarbhasyānumiti lakṣaṇasya tādṛśaniścayatvena anumitihetutvavyavasthāpanaṃ vināʼsaṃbhavād iti bhāvaḥ pakṣadhārmikavyāpyavattāniścayatvāvacchinnahetutvaghaṭitalakṣaṇasyopodghātas tu na yuktaḥ liṃgadharmikaparāmaśasaṃpādakasya atha yathā tatretyādyagrimamūlasya saṃdarbhavirodhāpatteḥ (fol. 1v1–3)
End
anyataratveneti yatrānvayena vyatirekeṇa vā yāvadbhaya(!) parāmarśebhyo yatpakṣakayatsādhyakānumiter utpādaḥ tāvatāṃ parāmarśānām anyatamatvena tatpakṣakatatsādhyakānumititvāvacchinnaṃ prati kāraṇatvam ity atra tātparyaṃ tena parāmarśānāṃ hetubhedena vibhinnatayā ekaliṃgakaparāmarśasyopāyā(!)ne[ʼ]nyalimgakānumitau vyabhicāraḥ talliṃgakatvasya kāryatāvacchedake[ʼ]nupraveśe[ʼ]nupūrvamatād bheda ityādi nirastam ityāstāṃ vistaraḥ (fol. 80r7–10)
Colophon
iti jagadīśakṛtavyatirekidīdhitiṭippaṇī samāptā (fol. 80r10)
Microfilm Details
Reel No. B 48/38
Date of Filming none
Exposures 83
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 19v–20r and 22v–23r
Catalogued by BK
Date 25-02-2008
Bibliography