B 48-38 Vyatirekīdīdhiti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 48/38
Title: Vyatirekīdīdhiti
Dimensions: 28.5 x 10.5 cm x 80 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5317
Remarks:


Reel No. B 48-38 Inventory No. 89539

Title Vatirekidīdhitiṭippaṇī

Author Jagadīśa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 10.5 cm

Folios 80

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation jā. śi and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/5317

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

lakṣaṇeti vyāpyapakṣobhayavaiśiṣṭyāvagāhiniścayatvāvacchinnakāraṇatvagarbhasyānumiti lakṣaṇasya tādṛśaniścayatvena anumitihetutvavyavasthāpanaṃ vināʼsaṃbhavād iti bhāvaḥ pakṣadhārmikavyāpyavattāniścayatvāvacchinnahetutvaghaṭitalakṣaṇasyopodghātas tu na yuktaḥ liṃgadharmikaparāmaśasaṃpādakasya atha yathā tatretyādyagrimamūlasya saṃdarbhavirodhāpatteḥ (fol. 1v1–3)

End

anyataratveneti yatrānvayena vyatirekeṇa vā yāvadbhaya(!) parāmarśebhyo yatpakṣakayatsādhyakānumiter utpādaḥ tāvatāṃ parāmarśānām anyatamatvena tatpakṣakatatsādhyakānumititvāvacchinnaṃ prati kāraṇatvam ity atra tātparyaṃ tena parāmarśānāṃ hetubhedena vibhinnatayā ekaliṃgakaparāmarśasyopāyā(!)ne[ʼ]nyalimgakānumitau vyabhicāraḥ talliṃgakatvasya kāryatāvacchedake[ʼ]nupraveśe[ʼ]nupūrvamatād bheda ityādi nirastam ityāstāṃ vistaraḥ (fol. 80r7–10)

Colophon

iti jagadīśakṛtavyatirekidīdhitiṭippaṇī samāptā (fol. 80r10)

Microfilm Details

Reel No. B 48/38

Date of Filming none

Exposures 83

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 19v–20r and 22v–23r

Catalogued by BK

Date 25-02-2008

Bibliography